Kāmavigarhaṇo nāmaikādaśa sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

कामविगर्हणो नामैकादश सर्गः

CANTO XI



athaivamukto magadhādhipena

suhṛnmukhena pratikūlamartham|

svastho'vikāraḥ kulaśaucaśuddhaḥ

śauddhodanirvākyamidaṃ jagāda||1||



nāścaryametadbhavato vidhānaṃ

jātasya haryaṅkakule viśāle|

yanmitrapakṣe tava mitrakāma

syādvṛttireṣā pariśuddhavṛtteḥ||2||



asatsu maitrī svakulānuvṛttā

na tiṣṭhati śrīriva viklaveṣu|

pūrvaiḥ kṛtāṃ prītiparaṃparābhi-

stāmeva santastu vivardhayanti||3||



ye cārthakṛccheṣu bhavanti loke

samānakāryāḥ suhṛdāṃ manuṣyāḥ|

mitrāṇiḥ tānīti paraimi buddhyā

svasthasya vṛddhiṣviha ko hi na syāt||4||



evaṃ ca ye dravyamavāpya loke

mitreṣu dharme ca niyojayanti|

avāptasārāṇi dhanāni teṣāṃ

bhraṣṭāni nānte janayanti tāpam||5||



suhṛttayā cāryatayā ca rājan

khalveṣa yo māṃ prati niścayaste|

atrānuneṣyāmi suhṛttayaiva

brūyāmahaṃ nottaramanyadatra||6||



ahaṃ jarāmṛtyubhayaṃ viditvā

mumukṣayā dharmamimaṃ prapannaḥ|

bandhūn priyānaśrumukhānvihāya

prāgeva kāmānuśubhasya hetūn||7||



nāśīviṣebhyo hi tathā bibhemi

naivāśanibhyo gaganāccyutebhyaḥ|

na pāvakebhyo'nilasaṃhitebhyo

yathā bhayaṃ me viṣayebhya eva||8||



kāmā hyanityāḥ kuśalārthacaurā

riktāśca māyāsadṛśāśca loke|

āśāsyamānā api mohayanti

cittaṃ nṛṇāṃ kiṃ punarātmasaṃsthāḥ||9||



kāmābhibhūtā hi na yānti śarma

tripiṣṭape kiṃ bata martyaloke|

kāmaiḥ satṛṣṇasya hi nāsti tṛpti-

ryathendhanairvātasakhasya vanheḥ||10||



jagatyanartho na samo'sti kāmai-

rmohācca teṣveva janaḥ prasaktaḥ|

tattvaṃ viditvaivamanarthabhīruḥ

prājñaḥ svayaṃ ko'bhilaṣedanartham||11||



samudravaktrāmapi gāmavāpya

pāraṃ jigīṣanti mahārṇavasya|

lokasya kāmairna vitṛptirasti

patidbhirambhobhirivārṇavasya||12||



devena vṛṣṭe'pi hiraṇyavarṣe

dvīpānsamagrāṃścaturo'pi jitvā|

śakrasya cārdhāsanamapyavāpya

māndhāturāsīdviṣayeṣvatṛptiḥ||13||



bhuktvāpi rājyaṃ divi devatānāṃ

śatakratau vṛtrabhayātpranaṣṭe|

darpānmaharṣīnapi vāhayitvā

kāmeṣvatṛpto nahuṣaḥ papāta||14||



aiḍaśca rājā tridivaṃ vigāhya

nītvāpi devī vaśamurvaśī tām|

lobhādṛṣibhyaḥ kanakaṃ jihīrṣu-

rjagāma nāśaṃ viṣayeṣvatṛptaḥ||15||



balermahendraṃ nahuṣaṃ mahendrā-

dindraṃ punarye nahuṣādupeyuḥ|

svarge kṣitau vā viṣayeṣu teṣu

ko viśvasedbhāgyakulākuleṣu||16||



cīrāmbarā mūlaphalāmbubhakṣā

jaṭā vahanto'pi bhujaṅgadīrghāḥ|

yairnānyakāryā munayo'pi bhagnāḥ

kaḥ kāmasaṃjñānmṛgayeta śatrūn||17||



ugrāyudhaścogradhṛtāyudho'pi

yeṣāṃ kṛte mṛtyumavāpa bhīṣmāt|

cintāpi teṣāmaśivā vadhāya

sadvṛttināṃ kiṃ punaravratānām||18||



āsvādamalpaṃ viṣayeṣu matvā

saṃyojanotkarṣamatṛptimeva|

sadbhyaśca garhā niyataṃ ca pāpaṃ

kaḥ kāmasaṃjñaṃ viṣamādadīta||19||



kṛṣyādibhiḥ karmabhirarditānāṃ

kāmātmakānāṃ ca niśamya duḥkham|

svāsthyaṃ ca kāmeṣvakutūhalānāṃ

kāmānvihātuṃ kṣamamātmavadbhiḥ||20||



jñeyā vipatkāmini kāmasaṃpa-

tsiddheṣu kāmeṣu madaṃ hyupaiti|

madādakārya kurute na kārya

yena kṣato durgatimabhyupaiti||21||



yatnena labdhvāḥ parirakṣitāśca

ye vipralabhya pratiyānti bhūyaḥ|

teṣvātmavānyācitakopameṣu

kāmeṣu vidvāniha ko rameta||22||



anviṣya cādāya ca jātatarṣā

yānatyajantaḥ pariyānti duḥkham|

loke tṛṇolkāsadṛśeṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||23||



anātmavanto hṛdi yairvidaṣṭā

vināśamarchanti na yānti śarma|

kuddhograsarpapratimeṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||24||



asthi kṣudhārtā iva sārameyā

bhuktvāpi yānnaiva bhavanti tṛptāḥ|

jīrṇasthikaṅkālasameṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||25||



ye rājacaurodakapāvakebhyaḥ

sādhāraṇatvājjanayanti duḥkham|

teṣu praviddhāmiṣasanibheṣu

kāmeṣu kasyātmavato ratiḥ syāt||26||



yatra sthitānāmabhito vipattiḥ

śatroḥ sakāśādapi bāndhavebhyaḥ|

hiṃsreṣu teṣvāyatanopameṣu

kāmeṣu kasyātmavato ratiḥ syāt||27||



girau vane cāpsu ca sāgare ca

yān bhraṃśamarchanti vilaṅghamānāḥ|

teṣu drumaprāgraphalopameṣu

kāmeṣu kasyātmavato ratiḥ syāt||28||



tīvraiḥ prayatnairvividhairavāptāḥ

kṣaṇena ye nāśamiha prayānti|

svapnopabhogapratimeṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||29||



yānarjayitvāpi na yānti śarma

vivardhayitvā paripālayitvā|

aṅgārakarṣūpratimeṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||30||



vināśamīyuḥ kuravo yadartha

vṛṣṇyandhakā mekhaladaṇḍakāśca|

sūnāsikāṣṭhapratimeṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||31||



sundopasundāvasurau yadartha-

manyonyavairaprasṛtau vinaṣṭau|

sauhārdīvaśleṣakareṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||32||



yeṣāṃ kṛte vāriṇi pāvake ca|

kravyātsu cātmānamihotsṛjanti|

sapatnabhūteṣvaśiveṣu teṣu

kāmeṣu kasyātmavato ratiḥ syāt||33||



kāmārthamajñaḥ kṛpaṇaṃ karoti

prāpnoti duḥkhaṃ vadhabandhanādi|

kāmārthamāśākṛpaṇastapasvī

mṛtyuṃ śramaṃ cārchati jīvalokaḥ||34||



gītairhiyante hi mṛgā vadhāya

rūpārthamagnau śalabhāḥ patanti|

matsyo giratyāyasamāmiṣārthī

tasmādanartha viṣayāḥ phalanti||35||



kāmāstu bhogā iti yanmatiḥ syā-

dbhogā na kecitparigaṇyamānāḥ

vastrādayo dravyaguṇā hi loke

duḥkhapratīkāra iti pradhāryāḥ||36||



iṣṭaṃ hi tarṣapraśamāya toyaṃ

kṣunnāśahetoraśanaṃ tathaiva|

vātātapāmbvāvaraṇāya veśma

kaupīnaśītāvaraṇāya vāsaḥ||37||



nidrāvighātāya tathaiva śayyā

yānaṃ tathādhvaśramanāśanāya|

tathāsanaṃ sthānavinodanāya

snānaṃ mṛjarogyabalāśrayāya||38||



duḥkhapratīkāranimittabhūtā-

stasmātprajānāṃ viṣayā na bhogāḥ|

aśnāmi bhogāniti ko'bhyupeyā-

tprājñaḥ pratīkāravidhau pravṛttaḥ||39||



yaḥ pittadāhena vidahyamānaḥ

śītakriyāṃ bhoga iti vyavasyet|

duḥkhapratīkāravidhau pravṛttaḥ

kāmeṣu kuryātsa hi bhogasaṃjñām||40||



kāmeṣvanaikāntikatā ca yasmā-

dato'pi me teṣu na bhogasaṃjñā|

ya eva bhāvā hi sukhaṃ diśanti

ta eva duḥkhaṃ punarāvahanti||41||



gurūṇi vāsāṃsyagurūṇi caiva

sukhāya śīte hyusukhāya dharme|

candrāṃśavaścandanameva coṣṇe

sukhāya duḥkhāya bhavanti śīte||42||



dvandvāni sarvasya yataḥ prasaktā-

nyalābhalābhaprabhṛtīni loke|

ato'pi naikāntasukho'sti kaści-

nnaikāntaduḥkha puruṣaḥ pṛthivyām||43||



dṛṣṭvā vimiśrāṃ sukhaduḥkhatāṃ me

rājyaṃ ca dāsyaṃ ca mataṃ samānam|

nityaṃ hasatyeva hi naiva rājā

na cāpi saṃtapyata eva dāsaḥ||44||



ājñā nṛpatve'bhyadhiketi yatsyā-

nmahānti duḥkhānyata eva rājñaḥ|

āsaṅgakāṣṭhapratimo hi rājā

lokasya hetoḥ parikhedameti||45||



rājye nṛpastyāgini bavhamitre

viśvāsamāgacchati cedvipannaḥ|

athāpi viśrambhamupaiti neha

kiṃ nāma saukhyaṃ cakitasya rājñaḥ||46||



yadā ca jitvāpi mahīṃ samagrāṃ

vāsāya dṛṣṭaṃ puramekameva|

tatrāpi caikaṃ bhavanaṃ niṣevyaṃ

śramaḥ parārthe nanu rājabhāvaḥ||47||



rājño'pi vāsoyugamekameva

kṣutsaṃnirodhāya tathānnamātrā|

śayyā tathaikāsanamekameva

śeṣā viśeṣā nṛpatermadāya||48||



tuṣṭyarthametacca phalaṃ yadīṣṭa-

mṛte'pi rājyānmama tuṣṭirasti|

tuṣṭau ca satyāṃ puruṣasya loke

sarve viśeṣā nanu nirviśeṣāḥ||49||



tannāsmi kāmān prati saṃpratāryaḥ

kṣemaṃ śivaṃ mārgamanuprapannaḥ|

smṛtvā suhṛttvaṃ tu punaḥ punarmā

brūhi pratijñāṃ khalu pālayeti||50||



na hyasmyamarṣeṇa vanaṃ praviṣṭo

na śatrubāṇairavadhūtamauliḥ|

kṛtaspṛho nāpi phalādhikebhyo

gṛhṇāmi naitadvacanaṃ yataste||51||



yo dandaśūkaṃ kupitaṃ bhujaṅgaṃ

muktvā vyavasyeddhi punargrahītum|

dāhātmikāṃ vā jvalitāṃ tṛṇolkāṃ

saṃtyajya kāmānsa punarbhajeta||52||



andhāya yaśca spṛhayedanandho

baddhāya mukto vidhanāya cāḍhyaḥ|

unmattacittāya ca kalyacittaḥ

spṛhāṃ sa kuryādviṣayātmakāya||53||



bhaikṣopabhogīti ca nānukampyaḥ

kṛtī jarāmṛtyubhayaṃ titīrṣuḥ|

ihottamaṃ śāntisukhaṃ ca yasya

paratra duḥkhāni ca saṃvṛtāni||54||



lakṣmyāṃ mahatyāmapi vartamāna-

stṛṣṇābhibhūtastvanukampitavyaḥ|

prāpnoti yaḥ śāntisukhaṃ na ceha

paratra duḥkhai pratigṛhyate ca||55||



evaṃ tu vaktuṃ bhavato'nurūpaṃ

sattvasya vṛttasya kulasya caiva|

mamāpi voḍhuṃ sadṛśaṃ pratijñāṃ

sattvasya vṛttasya kulasya caiva||56||



ahaṃ hi saṃsāraśareṇa viddho

viniḥsṛtaḥ śāntimavāptukāmaḥ|

neccheyamāptuṃ tridive'pi rājyaṃ

nirāmayaṃ kiṃ bata mānuṣeṣu||57||



trivargasevāṃ nṛpa yattu kṛtsnataḥ

paro manuṣyārtha iti tvamāttha mām|

anartha ityeva mamātra darśanaṃ

kṣayī trivargo hi na cāpi tarpakaḥ||58||



pade tu yasminna jarā na bhīrna rūṅ

na janma naivoparamo na cādhayaḥ|

tameva manye puruṣārthamuttamaṃ

na vidyate yatra punaḥ punaḥ kriyā||59||



yadapyavoca paripālyatāṃ jarā

nava vayo gacchati vikriyāmiti|

aniścayo'ya capalaṃ hi dṛśyate

jarāpyadhīrā dhṛtimacca yauvanam||60||



svakarmadakṣaśca yadāntako jagad

vayasu sarveṣvavaśa vikarṣati|

vināśakāle kathamavyavasthite

jarā pratīkṣyā viduṣā śamepsunā||61||



jarāyudho vyādhivikīrṇasāyako

yadāntako vyādha ivāśivaḥ sthitaḥ|

prajāmṛgān bhāgyavanāśritāṃstudan

vayaḥprakarṣa prati ko manorathaḥ||62||



ato yuvā vā sthaviro'thavā śiśu-

stathā tvarāvāniha kartumarhati|

yathā bhaveddharmavataḥ kṛtātmanaḥ

pravṛttiriṣṭā vinivṛttireva vā||63||



yadāttha cāpīṣṭaphalāṃ kulocitāṃ

kuruṣva dharmāya makhakriyāmiti|

namo makhebhyo na hi kāmaye sukhaṃ

parasya duḥkhakriyayā yadiṣyate||64||



paraṃ hi hantuṃ vivaśaṃ phalepsayā

na yuktarūpa karuṇātmanaḥ sataḥ|

kratoḥ phalaṃ yadyapi śāśvataṃ bhave-

ttathāpi kṛttvā kimu yatkṣayātmakam||65||



bhavecca dharmo yadi nāparo vidhi-

rvratena śīlena manaḥśamena vā|

tathāpi naivārhati sevituṃ kratuṃ

viśasya yasmin paramucyate phalam||66||



ihāpi tāvatpuruṣasya tiṣṭhataḥ

pravartate yatparahiṃsayā sukham|

tadapyaniṣṭaṃ saghṛṇasya dhīmato

bhavāntare kiṃ bata yanna dṛśyate||67||



na ca pratāryo'smi phalapravṛttaye

bhaveṣu rājan ramate na me manaḥ|

latā ivāmbhodharavṛṣṭitāḍitāḥ

pravṛttayaḥ sarvagatā hi cañcalāḥ||68||



ihāgataścahamito didṛkṣayā

munerarāḍasya vimokṣavādinaḥ|

prayāmi cādyaiva nṛpāstu te śivaṃ

vacaḥ kṣamethā mama tattvaniṣṭhuram||69||



avendravaddivyava śaśvadarkavad

guṇairava śreya ihāva gāmava|

avāyurāryairava satsutānava

śriyaśca rājannava dharmamātmanaḥ||70||



himāriketūdbhavasaṃbhavāntare

yathā dvijo yāti vimokṣayaṃstanum|

himāriśatrukṣayaśatrughātane

tathāntare yāhi vimokṣayanmanaḥ||71||



nṛpo'bravītsāñjalirāgataspṛho

yatheṣṭamāpnotu bhavānavighnataḥ|

avāpya kāle kṛtakṛtyatāmimāṃ

mamāpi kāryo bhavatā tvanugrahaḥ||72||



sthiraṃ pratijñāya tatheti pārthive

tataḥ sa vaiśvaṃtaramāśramaṃ yayau|

parivrajantaṃ tamudīkṣya vismito

nṛpo'pi vavrāja puri girivrajam||73||



iti buddhacarite mahākāvye

kāmavigarhaṇo nāmaikādaśa sargaḥ||11||